Bhavayami Gopalabalam | Lord Krishna Song | Janmashtami Special Song | Rajshri Soul

  • 2 years ago
Janmashtami is the auspicious day when Lord Krishna took birth on this planet. The Birthday of Lord Krishna is celebrated with great fervor and zeal in India. As per the Hindu calendar, Janmashtami is celebrated on the 8th day of the dark fortnight which is called Ashtami of Krishna Paksh. So this Janmashtami listen to "Bhavayami Gopalabalam" and receives a special blessing from Lord Krishna.

Lyrics:
भावयामि गोपालबालं मन-
स्सेवितं तत्पदं चिन्तयेयं सदा ॥
भावयामि गोपालबालं मन-
स्सेवितं तत्पदं चिन्तयेहं सदा ॥

कटि घटित मेखला खचितमणि घण्टिका-
पटल निनदेन विभ्राजमानम् ।
कुटिल पद घटित सङ्कुल शिञ्जितेनतं
चटुल नटना समुज्ज्वल विलासम् ॥

निरतकर कलित नवनीतं ब्रह्मादि
सुर निकर भावना शोभित पदम् ।
तिरुवेङ्कटाचल स्थितम् अनुपमं हरिं
परम पुरुषं गोपालबालम् ॥

Recommended