असितकृतं शिव स्तोत्रम् | Asit Krit Shiva Stotram | Mahadev Song In Hindi |

  • 8 months ago
असितकृतं शिव स्तोत्रम् | Asit Krit Shiva Stotram | Mahadev Song In Hindi |

Om namah shivaye,
I am Jitendra Sharma. Welcome to our channel Maa Parmeshwari Kripa.

About this video:-
Ye video Asit Kritam Shiva Stotram ka hai Jisko Jitendra Sharma dvara gaaya gaya hai. Is asit dvara rachit Shivji ke bhajan ka agar hamesha path kiya jaye to manushya ki sari garibi dur ho jati hai. Achhi patni milti hai. Gunga aadmi bhi pandit ban jata hai.

#maaparmeshwarikripa #shivastotram #asitkrit

Your Queries:-
असितकृतं शिव स्तोत्रम् लिरिक्स,
Shiva Stotram Lyrics,
Mahadev Song,
Mahadev Song In hindi,
Mahadev Bhajan Lyrics,
Shiva Tandav stotram,
Shiva tandav stotram lyrics,

Shiva Stotram Lyrics:-

|| असितकृतं शिव स्तोत्रम् ||

*असित उवाच*
जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च ।
योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ।। 1 ।।

मृत्योमृर्त्युस्वरूपेण मृत्युसंसारखण्डन ।
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ।। 2 ।।

कालरूपं कलयतां कालकालेश कारण ।
कालादतीत कालस्य कालकाल नमोऽस्तु ते ।। 3 ।।

गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ।। 4 ।।

ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।
ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोस्तु ते ।। 5 ।।

इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।
दीनवत्साश्रुनेत्रश्च पुलकां चितविग्रहः ।। 6 ।।

असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ।। 7 ।।

स लभेद्वै ष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।
भवेदनाढ्यो दुःखी च मूको भवति पण्डितः ।। 8 ।।

अभार्यो लभते भार्यां सुशीलां च पतिव्र ताम् ।
इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ।। 9 ।।

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे शिवस्तोत्रम् असितकृतं सम्पूर्णः।।३० ।।

Thanks for watching this video.

Recommended