Sri Gopika Geeta - Bhagavata Purana: Part X:Ch.31:verses

  • 7 years ago
गोप्य ऊचुः .
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि .
दयित दृश्यतां दिक्षु तावका-
स्त्वयि धृतासवस्त्वां विचिन्वते .. १..
शरदुदाशये साधुजातस-
त्सरसिजोदरश्रीमुषा दृशा .
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः .. २..
विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् .
वृषमयात्मजाद्विश्वतोभया-
दृषभ ते वयं रक्षिता मुहुः .. ३..
न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् .
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले .. ४..
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् .
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् .. ५..
व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित .
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय .. ६..
प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम् .
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम् .. ७..
मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण .
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः .. ८..
तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् .
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः .. ९..
प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् .
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि .. १०..
चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् .
शिलतृणाङ्कुरैः सीदतीति नः

http://sanskritdocuments.org/all_sa/gopigeeta_sa.html

Recommended