Shree Shiv Manas Pooja Full by Vaibhavi S Shete | शिव मानस पूजा | Shiva Songs
  • 7 years ago
Listen & Sing Along to very powerful "Shree Shiv Manas Pooja" in very melodious voice of Vaibhavi S Shete. May Shiva remove all obstacles from your life.

Song Credits:
Song: Shree Shiv Manas Pooja
Album : Akhillam Madhuram Vol 3
Singer: Vaibhavi S Shete
Music Director: Surendra Akolkar

Lyrics :
Ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ nānāratnavibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam|
Jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā dīpaṁ deva dayānidhe paśupate hṛtkalpitaṁ gṛhyatām||1||

Sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṁ pāyasaṁ bhakṣyaṁ pañcavidhaṁ payodadhiyutaṁ rambhāphalaṁ pānakam|
Śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍojjvalaṁ tāmbūlaṁ manasā mayā viracitaṁ bhaktyā prabho svīkuru||2||

Chatraṁ cāmarayoryugaṁ vyajanakaṁ cādarśakaṁ nirmalaṁ vīṇābherimṛdaṅgakāhalakalā gītaṁ ca nṛtyaṁ tathā|
Sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyetatsamastaṁ mayā saṅkalpena samarpitaṁ tava vibho pūjāṁ gṛhāṇa prabho||3||

Ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṁ gṛhaṁ pūjā te viṣayopabhogaracanā nidrā samādhisthitiḥ|
Sañcāraḥ padayoḥ pradakṣiṇavidhiḥ stotrāṇi sarvā giro yadyatkarma karomi tattadakhilaṁ śambho tavārādhanam||4||

Karacaraṇakṛtaṁ vākkāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā mānasaṁ vāparādham|
Vihitamavihitaṁ vā sarvametatkṣamasva jaya jaya karuṇābdhe śrīmahādeva śambho||5||

Lyrics in Sanskrit:
शिवमानसपूजा

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् ।
जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥

सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्चलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणा भेरि मृदङ्ग काहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ 3 ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ 4 ॥

कर चरण कृतं वाक्कायजं कर्मजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्-क्षमस्व
जय जय करुणाब्धे श्री महादेव शम्भो ॥ 5 ॥

Please do SUBSCRIBE to 'Fountain Bhakti' & get the Bhajans, Bhaktis, Mantras & more.

For more subscribe to our channel:
https://www.youtube.com/user/FountainBhakti?sub_confirmation=1
Recommended